Yatharth Geeta (Sanskrit) Bhagavad Gita

Yatharth Geeta (Sanskrit) Bhagavad Gita

Swami Adgadanand, Veda Vyasa
你有多喜欢这本书?
下载文件的质量如何?
下载该书,以评价其质量
下载文件的质量如何?
भगवान् श्रीकृष्णो यस्मिन् काले गीतायाः सदुपदेशं प्रादात्, तदानीं तस्य मनोभावाः कीदृशा आसन्? ते सर्वे मनोगता भावा वक्तुं न शक्यन्ते। केचन सन्ति भावा वर्णयितुं योग्याः केचन भावभङ्गिमयैव प्रकटयितुमर्हाः, अपरे शेषा भावाः क्रियात्मकाः सन्ति, तान् भावान् कोऽपि जनस्तत्पथमारुह्यैव ज्ञातुं शन्कोति। यस्मिन् स्तरे श्रीकृष्ण आसीत्, तदेव स्तरमात्मसात् कृत्वैव कश्चित् साधनाधनो महापुरुष एव जानाति, यत् गीता कीं कथयति? स महापुरुषो गीतायाः वाक्यमेव वारम्वारं नावत्र्तयति, प्रत्युत् गीतोक्तभावान् स्पष्टरूपेण दर्शयति। कुतोहि या स्थितिः कृष्णस्य समक्षमासीत् सैव स्थितिस्तस्य महापुरुषस्य पुरतश्चकास्ति। एतस्मादेव स महापुरुषः सन्निरीक्षते जनान् दर्शयिष्यति, जनेषु तत् सञ्जागरयिष्यति च तत्पथे चालयिष्यत्यपि।
पूज्यश्रीपरमहंसजी महाराजा अपि तत् स्तरस्यैव महापुरुषा आसन्। तेषां वाणीभिरन्तः प्रेरणाभिश्च गीतायाः, योऽर्थः सम्प्राप्तः, तस्यैव संकलनं ‘यथार्थगीता’ अस्ति।
- स्वामी अड़गड़ानन्द:
Ch. 1. The Yog Of Indecision And Sorrow
Ch. 2. Curiosity About Action
Ch. 3. Pushing For Destruction Of The Enemy
Ch. 4. Investigation Of The Action Of Yagya
Ch. 5. The Supreme God
Ch. 6. Meditation Yog
Ch. 7. Immaculate Knowledge
Ch. 8. Yog With The Incorruptible God
Ch. 9. Stirring To Spiritual Enlightenment
Ch. 10. An Account Of The Glory Of God
Ch. 11. Revelation Of The Omnipresent
Ch. 12. Devotional Yog
Ch. 13. The Area Of ​​Action And Its Connoisseurs
Ch. 14. Distribution Of The Three Properties
Ch. 15. Yog Of The Supreme Being
Ch. 16. The Story's Yog
The Divine From The Demonic
Ch. 17. Yog Of Triple Belief
Ch. 18. The Yog Of Redemption
年:
2017
出版:
1
出版社:
Shri Paramhans Swami Adgadanand Ji Ashram Trust
语言:
sanskrit (saṁskṛta)
页:
427
文件:
PDF, 14.44 MB
IPFS:
CID , CID Blake2b
sanskrit (saṁskṛta), 2017
线上阅读
正在转换
转换为 失败

关键词